[Advaita-l] Kena Upanishad Shankara bhashya- pada, vakya, sanskrit question. (अभ्रूम)

V Subrahmanian v.subrahmanian at gmail.com
Fri Jan 31 12:32:08 EST 2025


On Tue, Jan 28, 2025 at 11:52 PM Raghav Kumar Dwivedula via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaste Subbu ji
> Is there any sUtra from mImAmsA "Chandasi kAla-aniyamAt" - since the same
> phrase occurs repeatedly.
>

Dear Raghav ji,

On consulting with Sri MDS ji, I am told that this occurs in the Vyakarana
sutra and the siddhanta kaumudi on it:

https://ashtadhyayi.com/sutraani/3/1/85?scroll=sutra-commentary-kaumudi-region&expand=sutra-commentary-kaumudi-region

व्यत्ययो बहुलम्   ३.१.८५

सिद्धान्तकौमुदी (३४३३)
<https://ashtadhyayi.com/kaumudi/69?scroll=kaumudi-31085>
*विकरणानां बहुलं व्यत्ययः स्यात् छन्दसि । *आण्डा शुष्णस्य भेदति (आ॒ण्डा
शुष्ण॑स्य॒ भेद॑ति) । भिनत्तीति प्राप्ते । जरसा मरते पतिः (ज॒रसा॒ मर॑ते॒
पतिः॑) । म्रियत इति प्राप्ते । इन्द्रो वस्तेन नेषतु (इन्द्रो॑ व॒स्तेन॑
नेषतु) । नयतेर्लोट् शप्सिपौ द्वौ विकरणौ । इन्द्रेण युजा तरुषेम वृत्रम्
(इन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम्) । तरेमेत्यर्थः । तरतेर्विध्यादौ लिङ् ।
उः शप् सिप् चेति त्रयो विकरणाः ॥ सुप्तिङुपग्रहलिङ्गनराणां
*काल*हलच्स्वरकर्तृयङां
च । *व्यत्ययमिच्छति* शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन ॥ १


You may see the words *छन्दसि and **काल* in block above is what we are
looking for. The word *व्यत्ययमिच्छति is what means 'अनियमः' as I
understand.*

 Thanks for raising the question.

warm regards
subbu

>
> Om
> Raghav
>
>
>


More information about the Advaita-l mailing list