[Advaita-l] Fwd: The 'Shuddha' Brahman of the Veda and Veda Vyasa's works

V Subrahmanian v.subrahmanian at gmail.com
Mon May 6 07:18:12 EDT 2024


The 'Shuddha' Brahman of the Veda and Veda Vyasa's works

In the Prasthana traya bhashya, Shankara has used the expression 'nitya
shuddha buddha mukta svabhava' several times to refer to Brahman and the
Atman. A couple of samples are given below where Shankara even says that
this is a teaching of the Upanishads:

Brahmasutra Bhashya 1.1.4:

 ‘कोऽसावात्मा ?’ ‘किं तद्ब्रह्म ?’ इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन *सर्वे
वेदान्ता उपयुक्ताः* — नित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो
*नित्यशुद्धबुद्धमुक्तस्वभावो* विज्ञानमानन्दं ब्रह्म इत्येवमादयः ।
तदुपासनाच्च शास्त्रदृष्टोऽदृष्टो मोक्षः फलं भविष्यति ।

1.1.2:

अन्यान्यप्येवंजातीयकानि *वाक्यानि*
नित्यशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारणविषयाणि
*उदाहर्तव्यानि* ॥ २ ॥

Upon a search we find that the Nrsimha Tapini Upanishat has an expression
that comes closest to Shankara's expression:

https://sanskritdocuments.org/doc_upanishhat/nrisinha.html

तस्मादद्वय एवायमात्मा सन्मात्रो* नित्यः शुद्धो बुद्धः*

*सत्यो मुक्तो *निरञ्जनो विभुरद्वयानन्दः परः प्रत्यगेकरसः प्रमाणैरेतैरवगतः
सत्तामात्रं हीदं सर्वं सदेव पुरस्तात्सिद्धं हि ब्रह्म ...

There is a Bhashya on this Upanishad, stated to be of Shankaracharya.


Read the complete post here:
https://groups.google.com/g/advaitin/c/lTrlfT4BI-w


More information about the Advaita-l mailing list