[Advaita-l] Definition of 'Sūtra, Bhāṣya, Vārtikam, Prakaraṇam...etc.'
    V Subrahmanian 
    v.subrahmanian at gmail.com
       
    Wed Oct 26 17:50:21 CDT 2016
    
    
  
Definition of 'Sūtra, Bhāṣya, Vārtikam, Prakaraṇam...etc.'
In the Panchapādikā, Sri Padmapādāchārya says:
(saptamam varNakam which covers the earlier sUtra शास्त्रयोनित्वात्) Here
the PanchapAdikA says: //  कथं पुनः एकस्य सूत्रस्य अर्थद्वयम् ?
सूत्रत्वादेव । तथा च *पौराणिकाः* -   अल्पाक्षरमसन्दिग्धं
सारवद्विश्वतोमुखम्, अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ’ इति । ’विश्वतो
मुखम्’ इति नानार्थतामाह । अतो अलंकारैव सूत्राणां यदनेकार्थता नाम ।  //
The above verse defining a 'sūtram' is stated by him as in the purāṇa. We
find this verse along with the definition-verses of 'bhāṣya', etc.  in the
Parāśara- upapurāṇam:
*अल्पाक्षरमसन्दिन्धं सारवद् विश्वतो मुखम्  १३*
*अस्तोभमनवद्यं च सूत्रं सूत्रविदो **विदुः*  [Sūtram]
मुनयश्च मनुष्याश्च प्रसादादेव शूलिनः  १४
सूत्रार्थं भाष्यरूपेण यथावद् दर्शयन्ति च
*सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः  १५*
*स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः  [Bhāṣyam]*
प्रसादादेव रुद्रस्य भवानीसहितस्य तु  १६
कुर्वन्ति केचिद् व्याख्यानं भाष्यस्यैव तपोबलात्
*पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना  १७*
आक्षेपस्य समाधानं व्याख्यानं *पञ्चलक्षणम्  [*Vyākhyānam]
केचिद्वार्तिकरूपेण भाष्यार्थं कथयन्ति च  १८
प्रासादादेव रुद्रस्य पूर्वे पूर्वतपोबलात्
*उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते  १९*
तं ग्रन्थं वार्तिकं प्राहुः वार्तिकज्ञा *मनीषिणः  [*Vārtikam]
स्वबुद्ध्यधीनं भाष्यार्थं सङ्ग्रहेणैव चाथवा  २०
विस्तरेण प्रकुर्वन्ति केचित् प्रकरणात्मना
*शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम्  २१*
आहुः प्रकरणं नाम *शास्त्रभेदविचक्षणाः  *[Prakaraṇam]
सूत्रभाष्यादिभिः शास्त्रं साक्षाद्वेदनसाधनम्  २२
 (The sūtra-definition verse is also found in the Skanda purāṇam and is
cited by Madhvacharya.)
regards
subrahmanian.v
    
    
More information about the Advaita-l mailing list