[Advaita-l] mRtyunjaya mantra commentary

V Subrahmanian v.subrahmanian at gmail.com
Sat Apr 20 03:19:25 EDT 2024


On Sat, Apr 20, 2024 at 12:28 PM Raghav Kumar Dwivedula via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Thank you for the references of Uvatacharya and Mahidharacharya who say
> that, उर्वारुक has to be (by implication) some fruit like the jujube or
> badari (ber) which fall of by themselves when ripe (Since cucumbers as a
> matter of common experience do not fall off on their own.)
>
>
> Incidentally, does sAyana bhAShya exist for this important mantra? Is there
> any accessible online resource or searchable link of the sAyana bhAShya?
>

Yes, Raghav ji, here is the Sayana bhashya, found in the Taittiriya
Aranyaka Part 2 of Anandashram edition.  This is available for free
download:



त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव
बन्ध॑नान्मृत्योर्मुक्षीय मामृतात् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
1
षट्पञ्चाशोऽनुवाकः ।। ५६ ॥
त्र्यम्बकमिति । हे भगवन्पार्वतीपते त्वां यजामहे । त्वां कीदृशम् |
त्र्यम्बकं त्रिनेत्रम् | सुगन्धिं यथा केतक्यादिसौगन्ध्यं दूरादाघ्रायते तथा
तदीयदिव्यदेहसौरभ्यं सोऽयं सुगन्धिः । सुपूर्वकत्वाद्गन्धशब्दस्येकारः । पुनः
कीदृशम् | पुष्टिवर्धनं पुष्टि लौकिकवैदिकपुष्टिं वर्धयतीति तथोक्तम् । हे
भगवंस्त्वां संध्यावर्ध (न्द) नादिसत्कर्मभिर्य-जित्वा यथोर्वारुकं
कर्कट्व्यादेः फलं पक्कं सद्बन्धनाद्वृन्तादनायासेन मुच्यते तथा वयं मृत्योः
सकाशान्मुक्षीय मुक्षीमहि मुक्ता भवेम । “व्यत्ययो बहुलम्” इति वचनव्यत्ययः ।
अमृतान्मोक्षान्मा मुक्षीमहि न वियुज्यामहे ||

इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यकः शमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये पट्पञ्चाशोऽनुवाकः ९, १६ ॥

The meaning is not different from the popular ones given elsewhere.  The
fruit here is  karkaTee = cucumber.

warm regards
subbu

> Om
>
>
>
>
>


More information about the Advaita-l mailing list