[Advaita-l] 'akAra' (Sanskrit syllable अ) in various sources for various deities

V Subrahmanian v.subrahmanian at gmail.com
Thu Oct 19 09:30:29 EDT 2023


Here is a collection of references where the Sanskrit syllable 'a' अ is
stated to signify many deities including the Trimurtis.  We find references
for this syllable signifying Brahma, Vishnu and Shiva. Other deities are
also there.

Vachaspatyam

अ

“अःश्रीकण्ठः

सुरेशश्च

ललाटं

चैकमातृकः

।

पूर्णो

दरी

सृष्टिमेषौ

सारखतप्रियंवदः

।

महाब्राह्मी

वासुदेवो-

धनेशः

केशवोऽमृतम्

।

कीर्त्तिर्निवृत्तिर्वागीशो

नरका-

रिर्हरोमरुत्

।

ब्रह्मा

रामानुजोह्रस्व

कामश्च

प्रणवाद्यकः

।

ब्रह्माणी

कामरूपश्च

कामेशीवासिनी

वियत्

।

विश्वेशः

श्रीविष्णुकण्ठौ

प्रतिपत्तिथिरश्विनी

।

अर्कमण्डलं

वर्णाद्यो

ब्राह्मणः

कामकर्षिणी”

।

Kalpadruma

अः

,

पुं,

महेश्वरः

।

इत्येकाक्षरकोषः

॥

(यदुक्तम्,

—

महाभारते

१३

।

१७

।

१२६

।

“विन्दुर्विसर्गः

सुमुखः

शरः

सर्व्वायुधः

सहः”

॥)

Apte
Dictionary

N.

of

Śiva,

Brahmā,

Vāyu,

or

Vaiśvānara.

[अः

कृष्णः

शंकरो

ब्रह्मा

शक्रः

सोमो$निलो$नलः

।

सूर्यः

प्राणो

यमः

कालो

वसन्तः

प्रणवः

सुखी

॥

Enm.

अः

स्याद्

ब्रह्मणि

विष्ण्वीशकूर्माणङ्करणेषु

च।

गौरवे$न्तःपुरे

हेतौ

भूषणे$ङ्घ्रावुमेज्ययोः

॥

Nm.

अः

शिखायां

सिद्धमन्त्रे

प्रग्राहे$र्के

रथार्वणि

।

चक्रे

कुक्कुटमूर्ध्नीन्दुबिम्बे

ब्रह्मेशविष्णुषु

॥

ibid.

Thus

अः

means

Kṛiṣṇa,

Śiva,

Brahmā,

Indra,

Soma,

Vāyu,

Agni,

the

Sun,

the

life-breath,

Yama,

Kāla,

Vasanta,

Praṇava,

a

happy

man,

a

tortoise,

a

courtyard,

a

battle,

greatness,

a

female

apartment

in

a

palace,

an

object

or

a

cause,

an

ornament,

a

foot,

Umā,

sacrifice,

a

flame,

a

particularly

efficacious

mantra,

reins,

the

horse

of

chariot,

a

wheel,

the

head

of

a

cock,

the

disc

of

the

moon];

ind.



स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ०५
<https://sa.m.wikisource.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A7_(%E0%A4%AE%E0%A4%BE%E0%A4%B9%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83)/%E0%A4%95%E0%A5%8C%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%AB>
द्विपदाः पशवो हि ते॥ ५.६६ ॥ तत्ते ब्रवीमि तद्वाक्यं मोहमार्तंडमद्भुतम्॥
५.६७ ॥ अकारः कथितो ब्रह्मा उकारो विष्णुरुच्यते॥ मकारश्च स्मृतो
रुद्रस्त्रयश्चैते गुणाः

पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४५
<https://sa.m.wikisource.org/wiki/%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%AE%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A9_(%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83)/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AA%E0%A5%AB>
ओमित्येकाक्षरं ब्रह्म परब्रह्माभिधायकम्। तदेव वेणी विज्ञेया
सर्वसौख्यप्रदायिनी।। अकारः शारदा प्रोक्ता प्रद्युम्नस्तत्र जायते। उकारो
यमुना प्रोक्ताऽनिरुद्धस्तज्जलात्मकः।।...

नारायणपूर्वतापिनीयोपनिषत्
<https://sa.m.wikisource.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A4%BE%E0%A4%AA%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A4%E0%A5%8D>
कीर्तिताः ॥ अकारोकारमकारनादबिन्दुकलानुसन्धानध्यानाष्टविधा अष्टाक्षरं भवति ।
अकारः सद्योजातो भवति । उकारो वामदेवः । अघोरो मकारो भवति । तत्पुरुषो नादः ।
बिन्दुरीशानः..

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०१३
<https://sa.m.wikisource.org/wiki/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%B5%E0%A5%88%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%AA_(%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%AE%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83)/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%A7%E0%A5%A9>
कृष्ण इति स्मृतः ।। कृषिर्निश्चेष्टवचनो नकारो भक्तिवाचकः ।। 4.13.६० ।।
अकारः प्राप्तिवचनस्तेन
कृष्ण इति स्मृतः ।। कृषिर्निर्वाणवचनो नकारो मोक्षवाचकः..   One more
nirvachanam for the word Krishna?

एकाक्षरकोशः
<https://sa.m.wikisource.org/wiki/%E0%A4%8F%E0%A4%95%E0%A4%BE%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%B0%E0%A4%95%E0%A5%8B%E0%A4%B6%E0%A4%83>
सौभरिकृता एकार्थनाममाला अपि द्रष्टव्या। अकारो वासुदेवः स्यादाकारश्च पितामहः
।

देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ०१
<https://sa.m.wikisource.org/wiki/%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%83_%E0%A5%A6%E0%A5%AB/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%A7>
विष्णुना च प्रपूजितः ॥ २१ ॥ तदंशभूताः कृष्णाद्यास्तैः कथं न स पूज्यते ।
अकारो भगवान्ब्रह्माप्युकारः स्याद्धरिः स्वयम् ॥ २२ ॥ मकारो भगवान्
रुद्रोऽप्यर्धमात्रा...

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०१३
<https://sa.m.wikisource.org/wiki/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%B5%E0%A5%88%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%AA_(%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%AE%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83)/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%A7%E0%A5%A9>
वाचकः कोऽयमृकारोऽनंतवाचकः ।। ५६ ।। शिवस्य वाचकः षश्च नकारो धर्मवाचकः ।।
अकारो विष्णुवचनः श्वेतद्वीपनिवासिनः ।। ५७ ।। नरनारायणार्थस्य विसर्गो वाचकः
स्मृतः.

स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/अयोध्यामाहात्म्यम्/अध्यायः ०१
<https://sa.m.wikisource.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%A8_(%E0%A4%B5%E0%A5%88%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%B5%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83)/%E0%A4%85%E0%A4%AF%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%B9%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%A7>
बुद्धिस्तव जाता तपोधन ।। दृश्यते येन पृच्छा ते ह्ययोध्यामहिमाश्रिता ।। ५९
।। अकारो ब्रह्म च प्रोक्तं यकारो विष्णुरुच्यते ।। धकारो रुद्ररूपश्च
अयोध्यानाम राजते...

लक्ष्मीतन्त्रम्/अध्यायः २०
<https://sa.m.wikisource.org/wiki/%E0%A4%B2%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AE%E0%A5%80%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%A6>
omits four lines from here. } विश्रामं चिन्तयेद्देवं वासुदेवं सनातनम्।
अकारं पुण्डरीकाक्षं
पूर्वदेवं सनातनम् ।। 15 ।। 15. तदेव विशदयति---विश्राममित्यादिना।..

नारदपुराणम्- उत्तरार्धः/अध्यायः ५०
<https://sa.m.wikisource.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%B0%E0%A4%A6%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D-_%E0%A4%89%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AB%E0%A5%A6>
साक्षादोंकारेश्वरसंज्ञितः ।। ५०-३७ ।। एतद्रहस्यमाख्यातं तव स्नेहाद्वरानने
।। अकारं चाप्युकरं च मकारं च प्रकीर्तितम् ।। ५०-३८ ।। अकारस्तत्र विज्ञेयो
विष्णुलोकगतिप्रदः...

नारदपुराणम्- पूर्वार्धः/अध्यायः ३३
<https://sa.m.wikisource.org/wiki/%E0%A4%A8%E0%A4%BE%E0%A4%B0%E0%A4%A6%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D-_%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%A9>
स्मरेत्प्रणवसंस्थितम् ।। नादरुपमनौपम्यमर्द्धमात्रोपरिस्थितम् ।। ३३-५४ ।।
अकारं ब्रह्मणो रुपमुकारं विष्णुरुपवत् ।। मकारं रुद्ररुपं स्यादर्ध्दमात्रं
परात्मकम्...

स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०७३
<https://sa.m.wikisource.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%AA_(%E0%A4%95%E0%A4%BE%E0%A4%B6%E0%A5%80%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83)/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%AD%E0%A5%A9>
तद्ध्यानो यावदुन्मील्यलोचने ।। पुरः पश्येद्ददर्शाग्रे तावदक्षरमादिमम् ।। ८१
।। अकारं सत्त्वसंपन्नमृक्क्षेत्रं सृष्टिपालकम् ।। नारायणात्मकं साक्षात्तमः
पारे प्रतिष्ठितम्...

ब्रह्मविद्योपनिषत्
<https://sa.m.wikisource.org/wiki/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A4%E0%A5%8D>
विष्णुग्रन्थिर्हृदि स्थितः ॥ ७० ॥ रुद्रग्रन्थिर्भ्रुवोर्मध्ये
भिद्यतेऽक्षरवायुना । अकारे संस्थितो ब्रह्मा उकारे विष्णुरास्थितः ॥ ७१ ॥
मकारे संस्थितो रुद्रस्ततोऽस्यान्तः..

योगचूडामण्युपनिषत्
<https://sa.m.wikisource.org/wiki/%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%9A%E0%A5%82%E0%A4%A1%E0%A4%BE%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A4%E0%A5%8D>
ब्रह्मा प्रणवात्प्रभवो हरिः ॥ ७६॥ प्रणवात्प्रभवो रुद्रः प्रणवो हि परो भवेत्
। अकारे लीयते ब्रह्मा ह्युकारे लीयते हरिः ॥ ७७॥ मकारे लीयते रुद्रः प्रणवो
हि प्रकाशते..

सङ्गीतरत्नाकरः/प्रबन्धाध्यायः
<https://sa.m.wikisource.org/wiki/%E0%A4%B8%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%95%E0%A4%B0%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AC%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83>
बहवः सन्ति विशेषास्तेषु केचन व्युत्पत्तये निरूप्यन्ते मतङ्गादिमतोदिताः ४०
अकारे दैवतं विष्णुरिकारे कुसुमायुधः लक्ष्मीर्लकार एलानामिति वर्णेषु देवताः
४१.

स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/१८
<https://sa.m.wikisource.org/wiki/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_%E0%A5%AE_(%E0%A4%85%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%96%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83)/%E0%A5%A7%E0%A5%AE>
तस्माद्विनिर्गतम् । व्यक्षरश्च त्रिमात्रश्च ओङ्कारो ब्रह्म शब्द्यते । ।३ २
।। अकारे तत्र विष्णुस्तु उकारे तु पितामहः । मकारे भगवानीशो मात्रायां
प्रकृतिः स्मृता...

लिङ्गपुराणम् - पूर्वभागः/अध्यायः ७२
<https://sa.m.wikisource.org/wiki/%E0%A4%B2%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D_-_%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD%E0%A5%A8>
संस्थिताय च।। पंचधा पंचधा चैव पंचमंत्रशरीरिणे।। ७२.१२९ ।। चतुःषष्टिप्रकाराय
अकाराय नमोनमः।। द्वात्रिंशत्तत्वरूपाय उकाराय नमोनमः।। ७२.१३೦ ।।
षोडशात्मस्वरूपाय...

The Aitareya Aranyakam 2.3.8.6 has a mantra: ‘अ इति ब्रह्म…’ ‘a’ is Brahma’

The Lord says in the Gita 10.33: ’अक्षराणां अकारोऽस्मि’ (‘I am the
syallable ‘a’ among the alphabets’)

Sri Madhwacharya is reliably learnt to have given the meaning ‘विष्णु:’ for
the syllable ‘अ’ in his commentary for the word ‘अक्रतु:’ occurring in
I.ii.20 of the Kathopanishat.
Om Tat Sat


More information about the Advaita-l mailing list