[Advaita-l] Fwd: The Jiva is a creation of Maayaa- Srimad Bhagavatam

V Subrahmanian v.subrahmanian at gmail.com
Thu Oct 19 04:12:15 EDT 2023


In this chapter, when talking about the samsara that the jiva experiences,
the adjective 'Mayarachita' is given for the Jiva:
श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः ११
https://sa.wikisource.org/s/pd0
<https://l.facebook.com/l.php?u=https%3A%2F%2Fsa.wikisource.org%2Fs%2Fpd0%3Ffbclid%3DIwAR1JGivePuo38BZvt9hm8PdcEExFlr7ySyChcaAlz8RGTVwiHWpUVNdr6PY&h=AT1xXZzHn_xGDbdzYHxBqCLDRIDDAN51ykVAPgXaj0Ck3y8rXhefwe6JiAtM2UN1dk_wV577QkCK-kjZq1-aqzrBmynbJ_Dh4qPkINohMqeSce33Yf0YcJkEdW2G-NgT_juB&__tn__=-UK-R&c[0]=AT29uhQyv7I5kV97ZBsQu-0fg0pAW7LiQ_gh7FLadM_WUftvHuyRVMN-EF3y_HT09_J_msVNnBE6UmS0HhPtt3Uf_MTvpVwsStIpJoL-Ks-cb6BRBXAXwHiJZk23omSxo6WX6KqWyzicHgMM_c2aB9H7Z8Nfrw>
क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचितस्य नित्याः
आविर्हिताः क्वापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः १२
क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात्स्वयं ज्योतिरजः परेशः
नारायणो भगवान्वासुदेवः स्वमाययात्मन्यवधीयमानः १३
यथानिलः स्थावरजङ्गमानामात्मस्वरूपेण निविष्ट ईशेत्
एवं परो भगवान्वासुदेवः क्षेत्रज्ञ आत्मेदमनुप्रविष्टः १४
It is Narayana who is Swamyajyoti svarupa who has entered the bodies
throughmaya as jiva and experiences samsara.
The 13th chapter of Bhagavad Gita is meant to teach the distinction of
Kshetra and Kshetra. Kshetra is inert, Kshetra is sentient. Why this
section is needed is explained in this chapter as follows:
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥ 13.21
The Atman dwells in samsara, mistaking Prakriti's attributes as its own,
due to ignorance.
The Upanishads say that Jiva and Ishvara appears due to upadhi:
कार्यकारणोपाधिभेदाज्जीवेश्वरभेदोऽपि दृश्यते । Tripaadvibhuti
Mahanarayanopanishat.
कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । Shuka rahasya upanishat.
Thus only Advaita agrees that Brahman is itself the jiva due to
maya/adhyasa.
Om Tat Sat
See here the commentary on the 12th sloka of the Bhagavata by Sridhara
Swami:

https://groups.google.com/g/advaitin/c/VGCSYsDgSAs


More information about the Advaita-l mailing list