[Advaita-l] Fwd: Shankara says Brahman is Nirvikalpa Nirvishesha - Many scriptural evidences

V Subrahmanian v.subrahmanian at gmail.com
Sun Nov 19 11:19:21 EST 2023


See the full post here:  https://groups.google.com/g/advaitin/c/cFDWJsmdYVI

---------- Forwarded message ---------
From: V Subrahmanian <v.subrahmanian at gmail.com>
Date: Sun, Nov 19, 2023 at 6:25 PM
Subject: Shankara says Brahman is Nirvikalpa Nirvishesha - Many scriptural
evidences
To: A discussion group for Advaita Vedanta <
advaita-l at lists.advaita-vedanta.org>, Advaitin <advaitin at googlegroups.com>


In the Bhashyas, Shankaracharya has specified that Brahman is Nirvikalpa
svarupa:
BSB 3.2.11:
उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् । अतश्च अन्यतरलिङ्गपरिग्रहेऽपि
समस्तविशेषरहितं निर्विकल्पकमेव ब्रह्म प्रतिपत्तव्यम् , न तद्विपरीतम् ।
Since the upadhis are products of Avidya one has to realize Brahman a
Nirvikalpaka, free of all differences.
BSB 3.2.21
तस्मात् निर्विकल्पकैकलिङ्गमेव ब्रह्म, न उभयलिङ्गं विपरीतलिङ्गं वा इति
सिद्धम् ॥
Gita Bhashya: 14.27

अथवा, ब्रह्मशब्दवाच्यत्वात् सविकल्पकं ब्रह्म । तस्य ब्रह्मणो निर्विकल्पकः
अहमेव नान्यः प्रतिष्ठा आश्रयः ।
I, Nirvikalpaka, Nirguna Brahman, am the basis for the Savikalpa Brahman.
That such an epithet to Brahman is already there in many Puranas and Minor
Upanishads is shown in the sequel with references:

कूर्मपुराणम्-उत्तरभागः/दशमोऽध्यायः
https://sa.wikisource.org/s/42o
एतत्तत्परमं ज्ञानं केवलं कवयो विदुः ।
अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत् ।। १०.५
*यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं यदव्ययम् ।*
ममात्माऽसौ तदेवेमिति प्राहुर्विपश्चितः ।। १०.६
एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् ।
निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ।। १०.११


More information about the Advaita-l mailing list