[Advaita-l] Shankara says women too can be jnani-s - Gaudapada Karika Bhashya 4.95

V Subrahmanian v.subrahmanian at gmail.com
Sat May 10 13:41:16 EDT 2025


In the Bhashya to the Gaudapada Karika 4.95 Shankara says 'even women, etc.
who have attained self-realization..':

अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः ।
ते हि लोके महाज्ञानास्तच्च लोको न गाहते ॥ ९५ ॥
यदिदं परमार्थतत्त्वम् , अमहात्मभिरपण्डितैर्वेदान्तबहिःष्ठैः
क्षुद्रैरल्पप्रज्ञैरनवगाह्यमित्याह — अजे साम्ये परमार्थतत्त्वे एवमेवेति ये
केचित् *स्त्र्यादयोऽपि *सुनिश्चिता भविष्यन्ति चेत् , त एव हि लोके
महाज्ञानाः निरतिशयतत्त्वविषयज्ञाना इत्यर्थः ।

Translation by Sw.Gambhirananda:

95. They alone will be possessed of unsurpassable knowledge in this world,
who will be firm in their conviction with regard to that which is birthless
and uniform. But the ordinary man cannot grasp that (Reality).

Ye kecit, those who, perchance; *even though they be women*; bhaviṣyanti,
will become; suniścitaḥ, firm in conviction; with regard to the nature of
the ultimate Reality, they alone are those of exalted knowledge.

In the Brahma sutra bhashya 3.3.32 Shankara has cited the case of Sulabhā,
a brahmavādinī, endowed with yoga siddhi, gave up her own body, entered the
body of a King named Janaka, debated with him, and returned to her own
body,  of the Mahabharata:

यथा हि सुलभा नाम ब्रह्मवादिनी जनकेन विवदितुकामा व्युदस्य स्वं देहम् , जानकं
देहमाविश्य, व्युद्य तेन, पश्चात् स्वमेव देहमाविवेश — इति स्मर्यते ।

In the apaśūdrādhikaraṇam BSB 1.3.38 he has *hinted *that women who are not
eligible for veda adhyayanam, having not undergone the upanayanam, can
attain the moksha jnanam, though not through the veda, but by the hearing
of the itihasa and purana:

 येषां पुनः पूर्वकृतसंस्कारवशाद्विदुरधर्मव्याधप्रभृतीनां ज्ञानोत्पत्तिः,
तेषां न शक्यते फलप्राप्तिः प्रतिषेद्धुम् , ज्ञानस्यैकान्तिकफलत्वात् ।
‘श्रावयेच्चतुरो वर्णान्’(म॰भा॰ १२-३२७-४९) इति चेतिहासपुराणाधिगमे
चातुर्वर्ण्यस्याधिकारस्मरणात् । वेदपूर्वकस्तु नास्त्यधिकारः शूद्राणामिति
स्थितम् ॥ ३८ ॥

Om Tat Sat
subbu


More information about the Advaita-l mailing list