[Advaita-l] SB 6.4.29, 30 Brahma Nirgunam with Sridhari commentary
V Subrahmanian
v.subrahmanian at gmail.com
Fri Jun 20 04:14:03 EDT 2025
Shankara says: Vedantins have no purport in Creation
Gaudapada too says:
मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा ।
उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ १५ ॥
The srushti taught by the shruti as done by Brahman, Gaudapada says, is an
upaya to teach the abheda to the aspirant. In truth no srishti ever took
place.
Shankara says in the bhashya:
स्वप्नवदात्ममायाविसर्जिताः सङ्घाताः,
घटाकाशोत्पत्तिभेदादिवज्जीवानामुत्पत्तिभेदादिरिति । इत एव
उत्पत्तिभेदादिश्रुतिभ्य आकृष्य इह
पुनरुत्पत्तिश्रुतीनामैदम्पर्यप्रतिपिपादयिषयोपन्यासः
मृल्लोहविस्फुलिङ्गादिदृष्टान्तोपन्यासैः सृष्टिः या च उदिता प्रकाशिता
कल्पिता अन्यथान्यथा च, स सर्वः सृष्टिप्रकारो
जीवपरमात्मैकत्वबुद्ध्यवतारायोपायोऽस्माकम् , यथा प्राणसंवादे
वागाद्यासुरपाप्मवेधाद्याख्यायिका कल्पिता प्राणवैशिष्ट्यबोधावताराय ;
तदप्यसिद्धमिति चेत् ; न, शाखाभेदेष्वन्यथान्यथा च प्राणादिसंवादश्रवणात् ।
Shankara calls that shruti taught srishti to be akin to a dream, that one
creates on a daily basis. The Chandogya and Mundaka analogies used by the
shruti to teach srishti, Shankara says, is kalpita. He cites the case of
an imaginary prana-indiriyas conversation of the Prshnopanishat, aimed at
teaching the excellence of prana among the components of the
body-mind-complex. Shankara says this story is kalpita and in the same way
the shruti stated brahman-created srishti is also kalpita.
In the Mandukya Karika Bhashya Shankara says:
Commenting on this Karika which says 'Creation is an expression of
Ishwara's vibhuti, splendour - so say those who are concerned with
creation. Others think that creation is akin to dream, magical performance,
etc.
Shankara says: *Those who are concerned with the absolute Truth,
paramarthaka chintanam, are not bothered about creation and cites the
Brihadaranyaka mantra which says: Ishwara, out of Maya, manifests as
many.' *
From this we conclude that Shankara does not hold the creation shrutis as
having any significance for the Vedantin. Shankara emphasises this twice
in this very bhashya.
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ७ ॥
विभूतिर्विस्तार ईश्वरस्य सृष्टिरिति सृष्टिचिन्तका मन्यन्ते ; *न तु
परमार्थचिन्तकानां सृष्टावादर इत्यर्थः, ‘इन्द्रो मायाभिः पुरुरूप ईयते’ (बृ.
उ. २ । ५ । १९)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S05_V19&hl=%E0%A4%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%8B%20%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%BE%E0%A4%AD%E0%A4%BF%E0%A4%83%20%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%B0%E0%A5%82%E0%A4%AA%20%E0%A4%88%E0%A4%AF%E0%A4%A4%E0%A5%87>
इति
श्रुतेः ।* न हि मायाविनं सूत्रमाकाशे निःक्षिप्य तेन सायुधमारुह्य
चक्षुर्गोचरतामतीत्य युद्धेन खण्डशश्छिन्नं पतितं पुनरुत्थितं च पश्यतां
तत्कृतमायादिसतत्त्वचिन्तायामादरो भवति । तथैवायं मायाविनः सूत्रप्रसारणसमः
सुषुप्तस्वप्नादिविकासः ; तदारूढमायाविसमश्च तत्स्थप्राज्ञतैजसादिः ;
सूत्रतदारूढाभ्यामन्यः परमार्थमायावी । स एव भूमिष्ठो मायाच्छन्नः अदृश्यमान
एव स्थितो यथा, तथा तुरीयाख्यं परमार्थतत्त्वम् । अतस्तच्चिन्तायामेवादरो
मुमुक्षूणामार्याणाम् , *न निष्प्रयोजनायां सृष्टावादर इत्यतः
सृष्टिचिन्तकानामेवैते विकल्पा इत्याह — स्वप्नमायासरूपेति । स्वप्नसरूपा
मायासरूपा चेति ॥*
>
>
More information about the Advaita-l mailing list