[Advaita-l] 'IshAnaH sarva vidyAnAm....' applied to Shiva in the Bhagavatam

Raghav Kumar Dwivedula raghavkumar00 at gmail.com
Wed Jan 29 06:05:33 EST 2025


Namaste Subbu ji
I seem to only see the mantra in sources I checked as -
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः
 सर्वेभ्यः सर्वशर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्य:

Is सर्वतः शर्वसर्वेभ्यो as you wrote a pAThAntara?

Om
Raghav



On Wed, 29 Jan, 2025, 3:31 pm V Subrahmanian via Advaita-l, <
advaita-l at lists.advaita-vedanta.org> wrote:

> In the Bhagavatam there is the episode of Markandeya having the darshan of
> Shiva-Parvati.  Suta, explaing that says: श्रीमद्भागवतपुराणम्/स्कन्धः
> १२/अध्यायः १०
> https://sa.wikisource.org/s/ttl
>
> सूत उवाच -
> इत्युक्त्वा तमुपेयाय भगवान् स सतां गतिः ।
> *ईशानः सर्वविद्यानां ईश्वरः सर्वदेहिनाम् ॥ ८ ॥*
>
> The second line above is part of the mantras in the Mahanarayana Upanishad
> of the Taittiriya Aranyaka in the Shiva Mantra section. The word 'bhUtAnAm'
> in the mantra is replaced with 'dEhinAm' in the above Bhagavatam verse. The
> other mantras, famous as pancha shiva mantras, are:
>
> सप्तदशोऽनुवाकः ।
>
> सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।
>
> भवे भवे नातिभवे भवस्व माम् । भवोद्भवाय नमः ॥ १॥
>
> अष्टदशोऽनुवाकः ।
>
> वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय
>
> नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो
>
> बलाय नमो बलप्रमथाय नमः सर्वभूतदमनाय नमो
>
> मनोन्मनाय नमः ॥ १॥
>
> एकोनविंशोऽनुवाकः ।
>
> अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः शर्व
>
> सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ १॥
>





> विंशोऽनुवाकः ।
>
> तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ १॥
>
> एकविंशोऽनुवाकः ।
>
> *ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां*
>
> ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ॥ १॥
>
> This chapter of the Bhagavatam has an additional interesting observation:
>
> Shiva is stated to be सतां गतिः the abode / refuge of Satpurushas. We find
> this name also stated in the Vishnu Sahasra Nama:
> महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
>
> Om Tat Sat
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list