[Advaita-l] Kena Upanishad Shankara bhashya- pada, vakya, sanskrit question. (अभ्रूम)
H S Chandramouli
hschandramouli at gmail.com
Tue Jan 28 06:27:44 EST 2025
Namaste.
Bhashya itself states as under
// अब्रूम वक्ष्याम इत्यर्थः //.
abrUma is to be understood as vakshyAmah. vakshyAmah is in present or
future tense.
Regards
On Tue, Jan 28, 2025 at 4:24 PM Krishna Kashyap via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:
> My follow-up question is:
>
> in vakya bhashya this is given:
>
> तस्मान्न भूताभिप्रायोऽब्रूमेत्ययं शब्दः ॥
>
> is it allowed in Sanskrit to state that a particular word is in the past
> tense, however, it should be taken as future tense?
>
>
>
> *Best Regards,*
>
> *Krishna Kashyap*
>
>
>
>
> On Tue, Jan 28, 2025 at 9:34 AM Krishna Kashyap <kkashyap2011 at gmail.com>
> wrote:
>
> > I have a Sanskrit question. This comes up in Kena Upanishad. The word “ ”
> > is used both in past tense and future tense in two bhashyas of kena
> > upanishad “pada bhashya” and "vakya bhashya". It is generally accepted
> that
> > both these bhashyas were authored by Adi Shankaracharya.
> >
> > Here is the pada bhashya portion:
> >
> > •उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥
> > pada bhashya
> >
> > •उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्रूहि इति । एवमुक्तवति शिष्ये
> > आहाचार्यः — उक्ता अभिहिता ते तव उपनिषत् । का पुनः सेत्याह — ब्राह्मीं
> > ब्रह्मणः परमात्मन इयं ब्राह्मी ताम् , परमात्मविषयत्वादतीतविज्ञानस्य, वाव
> एव
> > ते उपनिषदमब्रूमेति उक्तामेव
> परमात्मविषयामुपनिषदमब्रूमेत्यवधारयत्युत्तरार्थम्
> > ।
> >
> > Here is the vakya bhashya portion:
> >
> > •उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥
> >
> > •उपनिषदं भो ब्रूहीत्युक्तायामुपनिषदि शिष्येणोक्त आचार्य आह — उक्ता कथिता
> > ते तुभ्यम् उपनिषदात्मोपासनम् । अधुना ब्राह्मीं वाव ते तुभ्यं ब्रह्मणो
> > ब्राह्मणजातेः उपनिषदम् अब्रूम वक्ष्याम इत्यर्थः । वक्ष्यति हि । ब्राह्मी
> > नोक्ता । उक्ता त्वात्मोपनिषत् । तस्मान्न भूताभिप्रायोऽब्रूमेत्ययं शब्दः ॥
> > What is the recension of this अभ्रूम pada in present and future tenses?
> > Is this a vaidika pada which has the same form in these 2 sentences?
> > thanks to Advaitasharada.net for text of these bhashyas!
> > *Best Regards,*
> >
> > *Krishna Kashyap*
> >
> >
> >
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>
More information about the Advaita-l mailing list