[Advaita-l] {भारतीयविद्वत्परिषत्} Kena Upanishad Shankara bhashya- pada, vakya, sanskrit question. (अभ्रूम)

Krishna Kashyap kkashyap2011 at gmail.com
Mon Jan 27 23:56:57 EST 2025


really sorry it is not अभ्रूम it is अब्रूम


On Tue, Jan 28, 2025 at 10:08 AM Krishna Kashyap <kkashyap2011 at gmail.com>
wrote:

> corrected a small error the word was missing. see below corrected version.
>
> On Tue, Jan 28, 2025 at 9:36 AM Krishna Kashyap <kkashyap2011 at gmail.com>
> wrote:
>
>> I have a Sanskrit question. This comes up in Kena Upanishad. The word “
>> अब्रूम”  is used both in past tense and future tense in two bhashyas of
>> kena upanishad “pada bhashya” and "vakya bhashya". It is generally accepted
>> that both these bhashyas were authored by Adi Shankaracharya.
>>
>> Here is the pada bhashya portion:
>>
>> •उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७
>> ॥ pada bhashya
>>
>> •उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्रूहि इति । एवमुक्तवति शिष्ये
>> आहाचार्यः — उक्ता अभिहिता ते तव उपनिषत् । का पुनः सेत्याह — ब्राह्मीं
>> ब्रह्मणः परमात्मन इयं ब्राह्मी ताम् , परमात्मविषयत्वादतीतविज्ञानस्य, वाव एव
>> ते उपनिषदमब्रूमेति उक्तामेव परमात्मविषयामुपनिषदमब्रूमेत्यवधारयत्युत्तरार्थम्
>>>>
>> Here is the vakya bhashya portion:
>>
>> •उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥
>>
>> •उपनिषदं भो ब्रूहीत्युक्तायामुपनिषदि शिष्येणोक्त आचार्य आह — उक्ता कथिता
>> ते तुभ्यम् उपनिषदात्मोपासनम् । अधुना ब्राह्मीं वाव ते तुभ्यं ब्रह्मणो
>> ब्राह्मणजातेः उपनिषदम् अब्रूम वक्ष्याम इत्यर्थः । वक्ष्यति हि । ब्राह्मी
>> नोक्ता । उक्ता त्वात्मोपनिषत् । तस्मान्न भूताभिप्रायोऽब्रूमेत्ययं शब्दः ॥
>> What is the recension of this अब्रूम pada in present and future tenses?
>> Is this a vaidika pada which has the same form in these 2 sentences?
>> thanks to Advaitasharada.net for text of these bhashyas!
>> *Best Regards,*
>>
>> *Krishna Kashyap*
>>
>>
>> --
>> You received this message because you are subscribed to the Google Groups
>> "भारतीयविद्वत्परिषत्" group.
>> To unsubscribe from this group and stop receiving emails from it, send an
>> email to bvparishat+unsubscribe at googlegroups.com.
>> To view this discussion visit
>> https://groups.google.com/d/msgid/bvparishat/CANkLSMmbATKA8%3D1NkfQZuV5SDRQXvrX-XyfqKMfT%2B--R6mSJxg%40mail.gmail.com
>> <https://groups.google.com/d/msgid/bvparishat/CANkLSMmbATKA8%3D1NkfQZuV5SDRQXvrX-XyfqKMfT%2B--R6mSJxg%40mail.gmail.com?utm_medium=email&utm_source=footer>
>> .
>>
>


More information about the Advaita-l mailing list