[Advaita-l] A hymn to Goddess Uma - Bhavishya puranam

V Subrahmanian v.subrahmanian at gmail.com
Mon May 13 03:55:51 EDT 2024


Here is a short hymn (stuti) by the deva-s addressed to Parvati:

देवा ऊचुः
उ वितर्के च मा लक्ष्मीर्बहुरूपा विदृश्यते ।
उमा तस्माच्च ते नाम नमस्तस्यै नमो नमः । । ६७
कतिचिदयनान्येव ब्रह्माण्डेऽस्मिच्छिवे तव ।
कात्यायनी हि विज्ञेया नमस्तस्यै नमो नमः । । ६८
गौरवर्णाच्च वै गौरी श्यामवर्णाच्च कालिका ।
रक्तवर्णाद्धैमवती नमस्तस्यै नमो नमः । । ६९
भवस्य दयिता त्वं वै भवानी रुद्रसंयुता ।
दुर्गा त्वं योगिदुष्प्राप्या नमस्तस्यै नमो नमः । । 3.4.14.७०
नान्तं जग्मुर्वयं ३ ते वै चण्डिका नाम विश्रुता ।
अम्बा त्वं मातृभूता नो नमस्तस्यै नमो नमः । । ७१

The Hindi translation can be seen here:

https://www.getwisdom.in/index.php?flg=N&pmd=W&mdi=L&thm=2&vip=puran&puran=9+Bhavishy&sec=8&chap=14&pn=1491&act=next&cod=future&bn1=chap&bn=page

regards
subbu


More information about the Advaita-l mailing list