[Advaita-l] [advaitin] avidyA is adhyasta (superimposed) in AtmA
V Subrahmanian
v.subrahmanian at gmail.com
Thu Dec 26 03:07:26 EST 2024
Here are some instances where Shankara uses the term 'svAbhAvikyA avidyayA'
with or without adhyAsa too in his works:
बृहदारण्यकोपनिषद्भाष्यम्प्रथमोऽध्यायःद्वितीयं ब्राह्मणम्मन्त्र ४ - भाष्यम्
………अशनायावत्त्वान्मृत्युः अभिव्याददात् मुखविदारणं कृतवान् अत्तुम् ; स च
कुमारो भीतः स्वाभाविक्याविद्यया युक्तः भाणित्येवं शब्दम् अकरोत् ; सैव
वागभवत् , वाक्………
बृहदारण्यकोपनिषद्भाष्यम्प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्मन्त्र ७ - भाष्यम्
………काले, नामरूपाभ्यामेव व्याक्रियते — असौनामायमिदंरूप इति । यदर्थः
सर्वशास्त्रारम्भः, यस्मिन्नविद्यया स्वाभाविक्या कर्तृक्रियाफलाध्यारोपणा
कृता, यः कारणं सर्वस्य जगतः, यदात्मके नामरूपे सलिलादिव………
बृहदारण्यकोपनिषद्भाष्यम्प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्मन्त्र १६ - भाष्यम्
………किं तत् , यत्प्रवृत्तिहेतुरिति ; तदिहाभिधीयते — एषणा कामः सः,
स्वाभाविक्यामविद्यायां वर्तमाना बालाः पराचः कामाननुयन्तीति काठकश्रुतौ,
स्मृतौ च — ‘काम
बृहदारण्यकोपनिषद्भाष्यम्प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्मन्त्र १७ - भाष्यम्
………जायादिभेदरूपं नासीत् ; स एवैक आसीत् — जायाद्येषणाबीजभूताविद्यावानेक
एवासीत् । स्वाभाविक्या स्वात्मनि
कर्त्रादिकारकक्रियाफलात्मकताध्यारोपलक्षणया अविद्यावासनया
वासितः सः अकामयत कामितवान् ।
(Here both the terms svAbhAvikyA avidyayA and adhyAropalakShaNayA are used
together by Shankara.)
ऐतरेयोपनिषद्भाष्यम्प्रथमः अध्यायःतृतीयः खण्डःमन्त्र १२ - भाष्यम्
………अयमावसथः इत्युक्तानुकीर्तनमेव । तेषु ह्ययमावसथेषु पर्यायेणात्मभावेन
वर्तमानोऽविद्यया
दीर्घकालं गाढं प्रसुप्तः स्वाभाविक्या, न
प्रबुध्यतेऽनेकशतसहस्रानर्थसंनिपादजदुःखमुद्गराभिघातानुभवैरपि ॥ ………
बृहदारण्यकोपनिषद्भाष्यवार्तिकम् Sureshwara in Brihadaranyaka Bhashya
Vartika:
……… यस्मिंश्चाविद्ययाध्यासः संसारानर्थलक्षणः ।।स्वाभाविक्या कृतो मिथ्या
शुक्त्यादौ रजतादिवत् ।। ४१४ ।।
He too accepts a svAbhAvikA avidyA which is the cause of adhyAsa. He gives
the analogy of shell-silver.
Thus, both Shankara and Sureshwara admit of an avidyA that is 'natural' as
a cause that precedes adhyAsa, superimposition. All superimposition is
preceded by an ignorance. Hence avidyA and adhyAsa are separately stated
by Shankara and Sureshwara.
warm regards
subbu
On Wed, Dec 25, 2024 at 7:45 PM Sudhanshu Shekhar <sudhanshu.iitk at gmail.com>
wrote:
> Hari Om,
>
> Bhagvan BhAshyakAra in His commentary on KathOpanishad mantra 2.2.11
> states the following:
>
>
>
>
> *सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।एकस्तथा
> सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११ ॥लोको ह्यविद्यया
> स्वात्मन्यध्यस्तया कामकर्मोद्भवं दुःखमनुभवति ।*
>
>
>
>
>
> *Due to the avidyA, which is adhyasta (superimposed) in one's own AtmA,
> people experience sorrow which emanates from desire and karma.न तु सा
> परमार्थतः स्वात्मनि । However, that avidyA in not there really, in
> paramArtha, in one's own AtmA.*
>
> This commentary clearly demonstrates that avidyA is itself adhyasta in
> AtmA. And (hence), this avidyA is not there in AtmA in paramArtha. That is
> to say, this avidyA merely appears in AtmA, while it is not actually there.
>
> Incidentally, the usage स्वात्मनि अध्यस्तया अविद्यया also demonstrates
> that avidyA and adhyAsa have different connotations.
>
> Further, in BSB 1.3.19, BhAshyakAra states - एक एव परमेश्वरः कूटस्थनित्यो
> विज्ञानधातुरविद्यया, मायया मायाविवत् , अनेकधा विभाव्यते, नान्यो
> विज्ञानधातुरस्तीति ।
>
> The one Supreme Lord, who is eternal, immutable and pure consciousness,
> appears multifarious on account of avidyA, which is MAyA, like a magician.
> There is no other consciousness.
>
> Here, AchArya equates MAyA and avidyA, just as He does in MANDUkya kArikAa
> 3.10 - आत्मनो माया अविद्या, तया प्रत्युपस्थापिताः, न परमार्थतः सन्तीत्यर्थः
> ।
>
> Thus, the conclusion is as under:-
>
> 1. avidyA is superimposed in AtmA.
>
> 2. avidyA and adhyAsa have different connotations.
>
> 3. avidyA and MAyA are identical.
>
> 4. avidyA i.e. MAyA is not there in AtmA in paramArtha. It merely appears
> therein like snake appears in rope.
>
> Regards.
> Sudhanshu Shekhar.
>
> --
> You received this message because you are subscribed to the Google Groups
> "advaitin" group.
> To unsubscribe from this group and stop receiving emails from it, send an
> email to advaitin+unsubscribe at googlegroups.com.
> To view this discussion visit
> https://groups.google.com/d/msgid/advaitin/CAH9%3D%2BBBvagiyUHO1LJ7cNuYJ4WgJwgXSiLi1MmKmBPW9CWFChQ%40mail.gmail.com
> <https://groups.google.com/d/msgid/advaitin/CAH9%3D%2BBBvagiyUHO1LJ7cNuYJ4WgJwgXSiLi1MmKmBPW9CWFChQ%40mail.gmail.com?utm_medium=email&utm_source=footer>
> .
>
More information about the Advaita-l mailing list