[Advaita-l] Rainbow Body
    Venkata sriram P 
    venkatasriramp at yahoo.in
       
    Tue Aug  7 02:41:33 EDT 2018
    
    
  
Good advice Jaldhar-ji....
People are getting misled with pop books and the so-called english translations of half-baked scholars.  I met a follower of Ramana Maharishi
who keeps on saying "Sit quietly...silently and do nothing".  The horrible and devastating translations for the word 'मौनं' and 'मौनव्याख्या'.
स्वयंप्रकाश यती writes as:
मौनमेव वेदादिसकलशास्त्राणां व्याख्या, विशेषेण वस्तुयथात्मज्ञानं यया भवति तथा आख्यानं कथनं, प्रकाशनं व्याख्यानं शब्दार्थः । 
सा व्याख्या मौनमेव ; मौनं नाम न तु पाषाणकाष्ठवदवस्यानं, अव्युत्पन्नसमधिगतं; किन्तु मुनेर्भावः ; मुनिः न अरण्यवासी, किन्तु मननशीलः ; 
मननं ; युक्तिभिः अनुचिन्तनं । युक्तयस्तु - "श्रुतिः प्रत्यक्षमैतिह्यं; अनुमानश्चतुष्टयं ; एतैरादित्यमण्डलं" इति हि श्रुतिः । 
एतद्रूपाः आदित्यमण्डलं प्रत्यगात्मस्यरूपं, आभिः श्रुतिः प्रत्यक्षादिरूपाभिः युक्तिभिः, अन्वनु प्रतिक्षं असंभावनादिराहित्यै 
क्रियमाणं परिशीलनं मननं - तदेव सकलशास्त्रव्याख्यानं भवति ॥
Silence is not sitting quietly and staring at other's faces ! Occasionally these meditations have induced sleep and snoring among them who are
meditating !
rgs,
sriram
    
    
More information about the Advaita-l mailing list