[Advaita-l] DSV in Vichara Sagara
    Venkatesh Murthy 
    vmurthy36 at gmail.com
       
    Sun Jul 30 13:40:39 EDT 2017
    
    
  
Namaste
This is from pages 220  in the Sanskrit Vichara Sagara.
दृष्टिसृष्टिवाद एवाङ्गीकार्यः  We have to accept DSV only.
परमार्थतस्तु जागरितपदार्थानामपि कार्यकारणत्वादिकं किञ्चिदपि न संभवति ।
सर्वेऽपि पदार्थाः साक्षादविद्याकार्यभूताः शुक्तिरजतादिवत् स्वाप्नवच्च ।
साक्षादविद्याकार्यत्वेन प्रातिभासिकत्वादविद्यावृत्त्युपहितसाक्षिणैव
सर्वेऽपि पदार्थाः प्रकाश्यन्ते । ’दर्शनं सृष्टिरदर्शनं लयः’ इति न्यायात्
यदा पदार्थः प्रतीयते तदैव प्रतीतिविषयः पदार्थो जायते । न तु कालान्तरे
पदार्थोत्पत्तिरस्ति । अयमेव दृष्टिसृष्टिवाद इत्युच्यते । There cannot
really be Cause and Effect relation between Waking State objects. All
Waking State objects are products of Avidyaa like Silver in Shell and like
dream objects. All Waking State objects are Praatibhaasika because they are
products of Avidyaa. They are projected by Avidyaa Vrutti of the Sakshi.
This means they are not outside but they are internally only in the Mind
like dream objects. The Nyaaya used is Seeing is Creation and Not Seeing is
Destruction of Objects. When you are seeing Objects they are produced at
the time of seeing only. They are not there before you see them. This is
DSV.
The Notes below on same page 220 is saying -
दृष्टिः = अविद्यावृत्तिरूपं ज्ञानं तदुत्पत्तिसमये एव सृष्टिः =
दृश्यप्रपञ्चोत्पत्तिः । अस्यार्थस्य प्रतिपादनं दृष्टिसृष्टिवाद इति अजातवाद
इति च कथ्यते । अयं च वादो बृहदारण्यकोपनिषद्भाष्ये, वार्तिके,
माण्डूक्योपनिषत्कारिकायां, तद्भाष्ये, तत्रैवानन्दगिरिव्याख्याने, वासिष्ठे,
सूतसंहितायां, वेदान्तमुक्तावल्यां, आत्मपुराणे, अद्वैतसिद्धौ, अन्येषु च
वेदान्तग्रन्थेषु प्रतिपाद्यते अत्यादरेण ।
The Creation of the world is when the Avidyaa Vrutti knowledge is created
and not before. This explanation is DSV and it is also Ajaatavaada. This
Vaada is in Brihadaranyaka Upanishad Bhashya, in Vaartika, in Mandukya
Kaarikaa, in Mandukya Bhashya, in Ananda Giri's Vyaakhyaana, in Yoga
Vasistha, in Suta Samhita, in Vedanta Muktavali, in Atma Purana, in Advaita
Siddhi and other Vedanta books. There it is explained with a lot of
Respect.
-- 
Regards
-Venkatesh
    
    
More information about the Advaita-l mailing list