[Advaita-l] GunAtIta and jIvanmukta
    H S Chandramouli 
    hschandramouli at gmail.com
       
    Mon Oct  3 06:52:00 CDT 2016
    
    
  
Namaste Sri Praveen Ji,
You asked  << Did you have a particular shAnkarabhAshya in mind that you
could refer me to? >>,
 I am not sure if
t
he following
satisfactorily answers your doubt. Thought I would bring it to your notice
anyway.
Bhashya on BG 2-21
 << यथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य अविक्रिय एव सन्
बुद्धिवृत्त्यविवेकविज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते, एवमेव
आत्मानात्मविवेकज्ञानेन बुद्धिवृत्त्या विद्यया असत्यरूपयैव परमार्थतः अविक्रिय
एव आत्मा विद्वानुच्यते ।>>,
<< yathA buddhyAdyAhRRitasya shabdAdyarthasya avikriya eva san
buddhivRRittyavivekavij~nAnena avidyayA upalabdhA AtmA kalpyate, evameva
AtmAnAtmavivekaj~nAnena buddhivRRittyA vidyayA asatyarUpayaiva
paramArthataH avikriya eva AtmA vidvAnuchyat >>.
Regards
    
    
More information about the Advaita-l mailing list