[Advaita-l] Looking for the Source of Peace Prayers
Kathirasan K
brahmasatyam at gmail.com
Thu Dec 15 19:15:19 CST 2011
Namaste
I am looking for the source of these following prayers. I would be grateful
if someone could help me with this. Thanks.
1. OM सर्वेषां स्वस्तिर्भवतु । सर्वेषां शान्तिर्भवतु । सर्वेषां
पूर्णं भवतु । सर्वेषां मंगलं भवतु । सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःख
भाग्भवेत् ।
2. स्वस्ति प्रजाभ्यः परिपालयन्ताम् । न्यायेन मार्गेण महीं महीशाम् ।
गो ब्राह्मणेभ्यः शुभमस्तु नित्यं । लोकाः समस्ताः सुखिनो भवंतु ॥
काले वर्षन्तु पर्जन्यः पृथिवी शस्यशालिनी । देशोयं क्षोभरहिताः
ब्राह्मणाः संतु निर्भयः ॥
Thank you.
More information about the Advaita-l mailing list