[Advaita-l] Skandapurana - One becomes many due to maya

V Subrahmanian v.subrahmanian at gmail.com
Wed Feb 7 11:18:48 EST 2024


The Skandapurana says: Brahman, being One only without a second, becomes
many, like an actor donning various roles, due to Maya.  This is admitted
only in Advaita.  The Taittiriya Upanishad says: bahu syaam, prajaayeya.
The Purusha suktam says: ajAyamAno bahudhA vijAyate. The Kathopanishat too
says this alone:  एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्‌ ॥
स्कन्दपुराणम्/खण्डः
२ (वैष्णवखण्डः)/बदरिकाश्रममाहात्म्यम्/अध्यायः ०५
https://sa.wikisource.org/s/h5b

।। ब्रह्मोवाच ।। ।।
नमस्ते पुरुषाध्यक्ष सर्वभूतगुहाशय ।।
वासुदेवाखिलाधार जगद्धेतो जगन्मय ।। १४ ।।
त्वमेव सर्वभूतानां हेतुः पतिरुताश्रयः ।।

*मायाशक्तिमुपाश्रित्य विचरस्येकसुन्दर ।। १५ ।।एको नानायते योऽसौ
नटवज्जायतेऽव्ययः ।।*
व्यापकोऽपि कृपालुत्वाद्भक्तहृत्पद्मषट्पद ।।
ददाति विविधानंदं तं वंदे जगतां पतिम् ।। १६ ।। ।।

Om tat sat


More information about the Advaita-l mailing list