[Advaita-l] BhAvarUpatva of vishesha-abhAva

V Subrahmanian v.subrahmanian at gmail.com
Thu Feb 1 12:43:49 EST 2024


One more reference, rather a rule, to determine abhAva to be triguNAtmika
is: The twin verses of the 13th chapter describing what is Kshetram aka
prakriti which is admitted as trigunatmika:

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥

In the commentary Bhagavatapada reasons: jneyatvahetu:  Desire, anger,
happiness, misery, etc...

इच्छा, यज्जातीयं सुखहेतुमर्थम् उपलब्धवान् पूर्वम् , पुनः तज्जातीयमुपलभमानः
तमादातुमिच्छति सुखहेतुरिति ; सा इयं इच्छा अन्तःकरणधर्मः ज्ञेयत्वात्
क्षेत्रम् । तथा द्वेषः, यज्जातीयमर्थं दुःखहेतुत्वेन अनुभूतवान् , पुनः
तज्जातीयमर्थमुपलभमानः तं द्वेष्टि ; सोऽयं द्वेषः ज्ञेयत्वात् क्षेत्रमेव ।
तथा सुखम् अनुकूलं प्रसन्नसत्त्वात्मकं ज्ञेयत्वात् क्षेत्रमेव । दुःखं
प्रतिकूलात्मकम् ; ज्ञेयत्वात् तदपि क्षेत्रम् । सङ्घातः देहेन्द्रियाणां
संहतिः । तस्यामभिव्यक्तान्तःकरणवृत्तिः, तप्त इव लोहपिण्डे अग्निः
आत्मचैतन्याभासरसविद्धा चेतना ; सा च क्षेत्रं ज्ञेयत्वात् । धृतिः यया
अवसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते ; सा च ज्ञेयत्वात् क्षेत्रम् ।
सर्वान्तःकरणधर्मोपलक्षणार्थम् इच्छादिग्रहणम् । यत उक्तमुपसंहरति — एतत्
क्षेत्रं समासेन सविकारं सह विकारेण महदादिना उदाहृतम् उक्तम् यस्य
क्षेत्रभेदजातस्य संहतिः ‘इदं शरीरं क्षेत्रम्’ (भ. गी. १३ । १)
<https://advaitasharada.sringeri.net/display/bhashya/Gita?page=13&id=BG_C13_V01&hl=%E0%A4%87%E0%A4%A6%E0%A4%82%20%E0%A4%B6%E0%A4%B0%E0%A5%80%E0%A4%B0%E0%A4%82%20%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%87%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D>
 इति उक्तम् , तत् क्षेत्रं व्याख्यातं महाभूतादिभेदभिन्नं धृत्यन्तम् । ॥ ६ ॥

Since abhAva is also an object for the sAkShi, it comes under jneya and
hence kshetra, triguNAtmika.

regards
subbu



On Wed, Jan 31, 2024 at 2:30 PM Sudhanshu Shekhar via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Hari Om,
>
> Are vishesha-abhAva such as pot-abhAva, cloth-abhAva etc, which are known
> by anupalabdhi pramANa, triguNAtmaka?
>
> Kindly share references to texts also, if any.
>
> Regards.
> Sudhanshu Shekhar.
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list