[Advaita-l] Brahman and Prakruthi both Upadana kAraNam - Bhagavadgita

V Subrahmanian v.subrahmanian at gmail.com
Sun Sep 24 04:24:47 EDT 2023


In the Bhagavadgita we have these two specific verses:

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥  10.39

10.39 Moreover, O Arjuna, whatsoever is the seed of all beings, that I am.
There is no thing moving or non-moving which can exist without Me.

*Sanskrit Commentary By Sri Neelkanth*

।।10.39।।सर्वभूतानां बीजमित्यनेन सर्वभूतानि मद्विभूतिरिति दर्शितम्?
तदेवोपपादयति -- *न तदस्तीति।* मया विना भूतां किमपि नास्ति।
*उपादेयस्योपादानमन्तरेण
स्थित्यसंभवात्।*



न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ ४० ॥

18.40 There is no such entity in the world or, again, among the gods in
heaven, which can be free from these three gunas born of Nature (Prakruti).

Seeing these two verses together one can get the idea that the two types of
upAdAna kAraNams admitted in Advaita: 1. Brahman (vivartopAdAnam) and 2.
Prakruti (PariNAmi upadAnam) are represented.

While the transformation of Prakruti into the world is available in the
Gita itself, for example:

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥  13.5

And in the 7th chapter:

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥


However, the transformation of Atman into the world is ruled out as
Atman/Brahman is nirvikAri.

For 18.40 Madhusudani commentary mentions the transformation of Prakriti:

*Sanskrit Commentary By Sri Madhusudan Saraswati*

।।18.40।।इदानीमनुक्तमपि संगृह्णन्प्रकरणार्थमुपसंहरति भगवान् -- न तदस्तीति।
सत्त्वरजस्तमसां साम्यावस्था प्रकृतिस्ततो जातैर्वैषम्यावस्थां प्राप्तैः
प्रकृतिजैर्नतु साक्षाद्गुणानां प्रकृतिजत्वमस्ति
तद्रूपत्वात्तस्माद्वैषम्यावस्थैव तदुत्पत्तिरुपचारात्।

The alternative meaning: Everything is a concoction due to Maayaa:

अथवा प्रकृतिर्माया तत्प्रभवैस्तत्कल्पितैः
प्रकृतिजैरेभिस्त्रिभिर्गुणैर्बन्धनहेतुभिः सत्त्वादिभिर्मुक्तं हीनं सत्त्वं
प्राणिजातमप्राणि वा यत्स्यात् तत्पुनः पृथिव्यां मनुष्यादिषु दिवि देवेषु वा
नास्ति। क्वापि गुणत्रयरहितमनात्मवस्तु नास्तीत्यर्थः।

Thus, the Bh.Gita can be seen to have the twin-concept of Vivarta and
Parinami upAdAnakAraNatvam.

Om Tat Sat


More information about the Advaita-l mailing list