[Advaita-l] All Trimurtis are equally Parameshwara-s - Says Vishnu in Kurma Purana

V Subrahmanian v.subrahmanian at gmail.com
Thu Sep 14 04:24:29 EDT 2023


In this chapter of the Kurma Purana, Bhagavan Kurma (Maha Vishnu) says:

कूर्मपुराणम्-पूर्वभागः/द्वितीयोऽध्यायः
https://sa.wikisource.org/s/40t

इत्येवं भगवान् ब्रह्मा स्रष्टुत्वे संव्यवस्थितः ।
अहं वै पालयामीदं संहरिष्यति शूलभृत् ।। २.८८

Brahma = Creation, Vishnu = Protection, Rudra = Annihilation.

तिस्त्रस्तु मूर्त्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ।
रजः सत्त्वतमोयोगात् परस्य परमात्मनः ।। २.८९

The Three are so due to the Rajas, Sattva and Tamas of the same paramatman.

अन्योन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः ।
अन्योन्यप्रणताश्चैव लीलया परमेश्वराः ।। २.९०

The Three are mutually attached to each other,  devoted to each other, they
mutually depend on each other - all out of mere Leelaa and they are all
Parameshwara-s, Supreme Lords.

अहं चैव महादेवो न भिन्नः परमार्थतः ।
विभज्यस्वेच्छयात्मानं सोऽन्तर्यामीश्वरः स्थितः ।। २.९३

I and Mahadeva are not different in absolute terms. By own will I have
differentiated and am Antaryami.

त्रैलोक्यमखिलं स्रष्टुं सदेवासुरमानुषम् ।
पुरुषः परतोऽव्यक्तो ब्रह्मत्वं समुपागमत् ।। २.९४

तस्माद्‌ ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः ।
एकस्यैव स्मृतास्तिस्रस्तद्वत्कार्यवशात् प्रभोः ।। २.९५

One alone is spoken of as Three owing to the Cosmic functions they perform.

तस्मात् सर्वप्रयत्नेन वन्द्याः पूज्याः विशेषतः ।
यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम् ।। २.९६

Therefore by all means one has to worship the Three especially if one were
to desire Moksha.

Thus we have the words of the very Lord Kurma, Maha Vishnu, that the
Trimurtis are non-different and are the Supreme Lord, each of them.

Advaitins alone accept this statement.

Om Tat Sat


More information about the Advaita-l mailing list