[Advaita-l] A Rare Praise of Srihari as Trimurti-s - Srimad Bhagavatam

V Subrahmanian v.subrahmanian at gmail.com
Mon Oct 30 13:34:22 EDT 2023


In this hymn, it is noteworthy that in the stuti as Shiva, there is this
verse:

नमः शिवाय रुद्राय नमः शक्तिधराय च ।
*सर्वविद्याधिपतये भूतानां पतये नमः ॥* ३२ ॥

In the Mahanarayana Upanishad of Taittiriya Aranyaka there is a Shiva
Upasana section where this famous verse occurs:

*ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां
ब्रह्माधिपति*र्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ॥ २॥


 The name: sarvavidyAnAm sarvabhUtAnAm adhipati in the Bhagavatam is a
upbruhmanam of the above veda mantra.

regards
subbu

On Mon, Oct 30, 2023 at 10:51 PM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

> Here is a hymn to Vishnu. It contains praise of the Supreme Lord in the
> Trimurti forms:
>
> श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः १६
> https://sa.wikisource.org/s/zh9
> <https://sa.wikisource.org/s/zh9?fbclid=IwAR1pqt-dujszrWaIAzVYi7C2gJ6GYkAIOy8XQHNGv9t7dK7uwnxRz7gCO7w>
> नमस्तुभ्यं भगवते पुरुषाय महीयसे ।
> सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥
> नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च ।
> चतुर्विंशद्‍गुणज्ञाय गुणसंख्यानहेतवे ॥ ३० ॥
> नमो द्विशीर्ष्णे त्रिपदे चतुःश्रृंगाय तन्तवे ।
> सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ ३१ ॥
> ಇದು ನಾರಾಯಣನ್ನು ಕುರಿತ ಸ್ತುತಿ.
> नमः शिवाय रुद्राय नमः शक्तिधराय च ।
> सर्वविद्याधिपतये भूतानां पतये नमः ॥ ३२ ॥
>
> It is in praise of Srihari as Rudradeva. Shaktidhara = Ambikapati.
>
> नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।
> योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥
>
> It is in praise of Srihari as Lord Brahma. Brahma = Sutratma
>
> नमस्ते आदिदेवाय साक्षिभूताय ते नमः ।
> नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥
>
> Thus, in this praise of Srihari, it is meant to praise him as Trimurti.
>
> Om
>


More information about the Advaita-l mailing list