[Advaita-l] Karana sharira in Prashnopanishat 4.10 and in Aitareya Bhashya 2.4.1 and Ishavasya bhashya too

V Subrahmanian v.subrahmanian at gmail.com
Tue Oct 24 09:12:49 EDT 2023


In the Anandagiri Teeka for the Prashnopanishat 4.10 bhashya, he says
Shankara, by the three Upanishadic terms: acchAyam, asharIram and alohitam
negates the three bodies: gross = sthUla, subtle = sUkShma  and causal =
kAraNa:

This is the mantra:

परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते
यस्तु सोम्य । स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥ १० ॥

Here is the Bhashya for the above:
तदेकत्वविदः फलमाह — परमेव अक्षरं वक्ष्यमाणविशेषणं प्रतिपद्यते इति ।
एतदुच्यते — स यो ह वै तत् सर्वैषणाविनिर्मुक्तः *अच्छायं तमोवर्जितम् ,
अशरीरं नामरूपसर्वोपाधिशरीरवर्जितम् , अलोहितं लोहितादिसर्वगुणवर्जितम्*
Shankara says: acchAyam = free of tamas, ignorance. asharIram = bereft of
the upadhi body that is conditioned by name, form, etc. As per Anandagiri's
explanation, this has to refer to the subtle body. This is because the
'acchAyam' word is the negation of the causal body (tamovarjitam). And
Anandagiri has explicitly explained the 'alohitam' = free of red color,
etc. as rejection of sthula shariram.
For the above, Anandagiri says:
आद्यवाक्येऽच्छायादिविशेषणत्रयेण कारणसूक्ष्मस्थूलशरीरत्रयनिरा-करणेना
वस्थात्रयनिराकरणेनावस्थात्रयराहित्यमनूद्यते । लोहितादिगुणवर्जितमित्यनेन
तद्गुणकस्थूलशरीरवर्जितमिति प्रतीतेः ।
acchaayam = kaarana shariram, ashariram = sukshma shariram, alohitam =
sthula shariram.

In the Aitareya Upanishad bhashya too, the Anandagiri gloss suggests that
Shankara is implying the rejection of the three bodies:

एवमध्यारोपापवादाभ्यामात्मतत्त्वं निरूप्योक्तात्मतत्त्वज्ञाने वैराग्यं
हेतुरिति तदर्थं जीवावस्थाः प्रपञ्चयन्नर्थात्तस्य त्रय आवसथा इत्युपक्षिप्तं
शरीरत्रयं च प्रपञ्चयितुं पञ्चमाध्यायमवतारयन्भूमिकां करोति –


स एवमिति ।

This is in the mantra 2.4.1 introduction by Shankara. Anandagiri is
referring to an earlier bhashya in Aitareya: 1.3.12 where exactly the
Upanishad says:
तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति ॥ = The three
states are three dreams. Bhashya:


 त्रय आवसथाः — जागरितकाले इन्द्रियस्थानं दक्षिणं चक्षुः, स्वप्नकाले
अन्तर्मनः, सुषुप्तिकाले हृदयाकाश इत्येते ; वक्ष्यमाणा वा त्रय आवसथाः —
पितृशरीरं मातृगर्भाशयः स्वं च शरीरमिति |
Anandagiri suggests that the Bhashya for 2.4.1 is with a view to expatiate
on the 1.3.12 'three states'.  Since the Atma is free of the three states
and the three states themselves are, as per the Mandukya scheme: waking =
sthUla, dream = sUkshma and deep sleep = beeja/kArana avasthaa.
In Ishavashya bhashya, Shankara says:

स पर्यगाच्छुक्रमकायमव्रण—मस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतो—ऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥
८ ॥
स पर्यगात् , सः यथोक्त आत्मा पर्यगात् परि समन्तात् अगात् गतवान् ,
आकाशवद्व्यापीत्यर्थः । शुक्रं शुभ्रं ज्योतिष्मत् दीप्तिमानित्यर्थः । अकायम्
अशरीरं लिङ्गशरीरवर्जित इत्यर्थः । अव्रणम् अक्षतम् । अस्नाविरम् स्नावाः सिरा
यस्मिन्न विद्यन्त इत्यस्नाविरम् । अव्रणमस्नाविरमित्येताभ्यां
स्थूलशरीरप्रतिषेधः । शुद्धं निर्मलमविद्यामलरहितमिति कारणशरीरप्रतिषेधः
। अपापविद्धं
धर्माधर्मादिपापवर्जितम् ।

Om Tat Sat


More information about the Advaita-l mailing list