[Advaita-l] Sattva, Rajas, Tamas - Maayaa/Prakriti and Avidya - Shankara

V Subrahmanian v.subrahmanian at gmail.com
Mon Oct 2 00:52:54 EDT 2023


In the following are some quotes, from Shankara, where both Maya/Prakriti
and Avidya are stated to be endowed with Trigunas - sattva, rajas and tamas.

If Shankara were to clearly demarcate maya/prakrit from avidya, he should
not be using the Trigunas in connection with both maya/prakriti and avidya.
In other words Shankara would be at fault to use the Three gunas in respect
of both prakrit/maya and avidya.  But he uses that.  That shows that for
Shankara maya and avidya are both of the same non-distinguishable nature.
The Gita shastra is very clear that the means to moksha is going beyond the
three gunas: 14th Chapter. That means, the Gita specifically says, one has
to transcend maya/avidya. The Gita does not make a difference between the
means to transcend maya and the means to transcend avidya/ajnana.     The
constituents of maya and avidya are sattva, rajas and tamas.  It would be
impossible for anyone to distinguish between how the three gunas constitute
maya and how they constitute avidya.


श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक ४१

………सर्वः संसारः क्रियाकारकफललक्षणः सत्त्वरजस्तमोगुणात्मकः अविद्यापरिकल्पितः
समूलः अनर्थः उक्तः, वृक्षरूपकल्पनया च ‘ऊर्ध्वमूलम्’ (भ. गी.………


श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक ४१ - भाष्यम्

………। ‘स्वभावः कारणम्’ इति च कारणविशेषोपादानम् । एवं स्वभावप्रभवैः
प्रकृतिभवैः सत्त्वरजस्तमोभिः गुणैः स्वकार्यानुरूपेण शमादीनि कर्माणि
प्रविभक्तानि ॥ ………


 त्रिगुणात्मिकां स्वां मायां मूलप्रकृतिं   Gitabhashya


प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकाम् , यस्या वशे सर्वं जगत्
वर्तते, यया मोहितं सत्………


कथं पुनः दैवीम् एतां त्रिगुणात्मिकां वैष्णवीं मायामतिक्रामति इत्युच्यते —

सर्वभूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकाम्


 मम माया त्रिगुणात्मिका अविद्यालक्षणा


प्रकृती ईश्वरस्य — त्रिगुणात्मिका

प्रकृतिश्च त्रिगुणात्मिका सर्वकार्यकरणविषयाकारेण परिणता


More information about the Advaita-l mailing list