[Advaita-l] 'If, then' Statement: If Linga purana is Tamasa, then the Veda is also Tamasa:

V Subrahmanian v.subrahmanian at gmail.com
Fri Dec 15 06:40:49 EST 2023


लिङ्गपुराणम् - पूर्वभागः/अध्यायः २८
https://sa.wikisource.org/s/4h9

ध्येयो महेश्वरो ध्यानं चिंतनं निर्वृतिः फलम्।।
प्रधानपुरुषेशानं याथातथ्यं प्रपद्यते।। २८.६ ।।
Maheswara has to be meditated upon and that results in moksha, liberation.
One attains to the True nature of Brahman, the Truth of Pradhana (Maya),
Purusha (Jiva) and Ishwara.

This is a paraphrasing of the Shvetashwatara mantra:

हिरण्यगर्भं रुद्रोसौ जनयामास शंकरः।।
विश्वाधिकश्च विश्वात्मा विश्वरूप इति स्मृतः।। २८.१೦ ।।

यो देवानां प्रभवश्चोद्भवश्च
विश्वाधिपो रुद्रो महर्षिः ।
हिरण्यगर्भं जनयामास पूर्वं
स नो बुद्ध्या शुभया संयुनक्तु ॥ ४ ॥  Shvetashvatara 3.4

It was Rudra who created Hiranyagarbha in the yore.

सूक्ष्मं वदंति ऋषयो यन्न वाच्यं द्विजोत्तमाः।।
यतो वाचो निवर्तंते अप्राप्य मनसा सह।। २८.१८ ।।

The second line above is from the Taittiriya Upanishad: Whence words along
with mind return without reaching.

आनंदं ब्रह्मणो विद्वान्न बिभेति कुतश्चन।।
न भेतव्यं तथा तस्माज्ज्ञात्वानंदं पिनाकिनः।। २८.१९ ।।

Again from the Taittiriya. He who realizes Brahman is freed from fear.

विभूतयश्च रुद्रस्य मत्वा सर्वत्र भावतः।।
सर्वं रुद्र इति प्राहुर्मुनयस्तत्त्वदर्शिनः।। २८.२೦ ।।

The second line above and the next verse are from the Taittiriya Aranyaka
(Mahanarayana Upanishad):

नमस्कारेण सततं गौरवात्परमेष्ठिनः।।
*सर्वं तु खल्विदं ब्रह्म सर्वो वै रुद्र ईश्वरः।।* २८.२१ ।। (Sarvam
Kahlvidam Brahma of the Chandogya Upanishad)

पुरुषो वै महादेवो महेशानः परः शिवः।।
एवं विभुर्विनिर्दिष्टो ध्यानं तत्रैव चिंतनम्।। २८.२२ ।।

Here are the Mahanarayana upanishad mantras on Shiva:

निधनपतये नमः । निधनपतान्तिकाय नमः ।
ऊर्ध्वाय नमः । ऊर्ध्वलिङ्गाय नमः ।
हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।
सुवर्णाय नमः । सुवर्णलिङ्गाय नमः ।
दिव्याय नमः । दिव्यलिङ्गाय नमः ।
भवाय नमः। भवलिङ्गाय नमः ।
शर्वाय नमः । शर्वलिङ्गाय नमः ।
शिवाय नमः । शिवलिङ्गाय नमः ।
ज्वलाय नमः । ज्वललिङ्गाय नमः ।
आत्माय नमः । आत्मलिङ्गाय नमः ।
परमाय नमः । परमलिङ्गाय नमः । (This corresponds to the first line of the
verse above: 28.21)

एतत्सोमस्य सूर्यस्य सर्वलिङ्गꣳ स्थापयति पाणिमन्त्रं
पवित्रम् ॥ १॥
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।
भवे भवे नातिभवे भवस्व माम् । भवोद्भवाय नमः ॥ १॥
वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय
नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो
बलाय नमो बलप्रमथाय नमः सर्वभूतदमनाय नमो
मनोन्मनाय नमः ॥ १॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः शर्व
सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ १॥
तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः
प्रचोदयात् ॥ १॥
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम्
॥ १॥
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये।
अम्बिकापतय उमापतये पशुपतये नमो नमः ॥ १॥
ऋतꣳ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥ १॥
*सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु । पुरुषो वै रुद्रः*
*सन्महो नमो नमः ।*
विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च
यत् ।
*सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥ १॥*
कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वोचेम
शन्तमꣳ हृदे ।
*सर्वोह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥ १॥ All these correspond to the
above cited verse of the Linga purana)*
(Read English transliteration too here:
https://www.facebook.com/298228120325658/posts/596990433782757/)

These verses of the Linga Purana are about saguna dhyanam that leads to
Nirguna realization:

सुनिष्ठेत्यत्र कथिता रुद्रं रोद्री न संशयः।।
एन्द्री चैन्द्रे तथा सौम्या सोमे नारायणे तथा।। २८.२५ ।।

सूर्यो वह्नौ च सर्वेषां सर्वत्रैवं विचारतः।।

*सैवाहं सोहमित्येवं द्विधा संस्थाप्य भावतः।। २८.२६ ।।*
भक्तोसौ नास्ति यस्तस्माच्चिंता ब्राह्मी न संशयः।।

*एवं ब्रह्ममयं ध्यायेत्पूर्वे विप्र चराचरम्।। २८.२७ ।।*
चराचरविभागं च त्यजेदभिमतं स्मरन्।।
त्याज्यं ग्राह्यमलभ्यं च कृत्यं चाकृत्यमेव च।। २८.२८ ।।
With so many passages annotating the Upanishad, if the Linga Purana is held
to be Tamasa, then default the fallout is that the Veda/Upanishad is also
Tamasa. In other words, only if there are Tamasa Veda/Upanishads can one
call some Puranas Tamasa. Advaitins alone will not have a problem here; all
others who are sectarians will have a problem.

Om Tat Sat


More information about the Advaita-l mailing list