[Advaita-l] [advaitin] rope has some problem in rope snake analogy :-)

V Subrahmanian v.subrahmanian at gmail.com
Wed Dec 13 06:17:34 EST 2023


On Wed, Dec 13, 2023 at 2:31 PM H S Chandramouli <hschandramouli at gmail.com>
wrote:

>
>
> Namaste Vikram Ji,
>>
> Reg  //  Adhyasa also is mutual, implying some of the characteristics of
> the rope are superimposed on the imagined snake as well //,
>
> Why is the snake considered to be ** imagined ** in AdhyAsa??. Snake is **
> experienced as existing ** and not as ** imagined **. Even  after knowing
> it to be a rope,  recollection is one of experiencing the existence of the
> snake, not of ** imagining ** the snake. And in Advaita SiddhAnta the snake
> has a certain level of Reality/Existence, namely prAtibhAsika Reality.
>


Shankara has held the adhyasta entity to be an imagined/concocted one. That
the one under delusion does not know that he has concocted and hence he
thinks he is experiencing it.  When the truth is known he will also realize
that he had only imagined it.  Of course, the entire samsara anubhava,
experience, is also a kalpana, as per siddhanta:

छान्दोग्योपनिषद्भाष्यम्षष्ठोऽध्यायःद्वितीयः खण्डःमन्त्र २ - भाष्यम्

………; निरवयवस्य सतः कथं विकारसंस्थानमुपपद्यते ? नैष दोषः, रज्ज्वाद्यवयवेभ्यः
सर्पादिसंस्थानवत् बुद्धिपरिकल्पितेभ्यः सदवयवेभ्यः विकारसंस्थानोपपत्तेः ।
‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा.………

..
<https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S02_V02_B01&hlBhashya=%E0%A4%AC%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%95%E0%A4%B2%E0%A5%8D>
छान्दोग्योपनिषद्भाष्यम्षष्ठोऽध्यायःद्वितीयः खण्डःमन्त्र ३ - भाष्यम्

………स्यां भवेयं प्रजायेय प्रकर्षेणोत्पद्येय, यथा मृद्घटाद्याकारेण यथा वा
रज्ज्वादि सर्पाद्याकारेण बुद्धिपरिकल्पितेन ।

The Vedanta paribhasha too holds this citing Sureshwara and even the Sutra
bhashya (Sundara Pandya):

वेदान्तपरिभाषाप्रत्यक्षप्रमाणम्

………न घटादिप्रमायमव्याप्तिः । तदुक्तम् - " देहात्मप्रत्ययो यद्वत्
प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणन्त्वाऽऽत्मनिश्चयात् ॥" इति ।
'आ आत्मनिश्चयात्'-………


वेदान्तपरिभाषाअनुपलब्धिप्रमाणम्

………तदाऽसिद्धिः आरोपितप्रतियोगिकध्वंसस्याधिष्ठाने
प्रतीयमानस्याधिष्ठानमात्रत्वात् । तदुक्तम् " अधिष्ठानावशेषो हि नाशः
कल्पितवस्तुनः"
इति । एवं शुक्तिरूप्यविनाशोऽपीदमवच्छिन्नचैतन्यमेव ।………


वेदान्तपरिभाषाअनुपलब्धिप्रमाणम्
………। न च ब्रह्मण्यपि प्रपञ्चभेदाभ्युपगमेऽद्वैतविरोधः,
तात्त्विकभेदानभ्युपगमेन वियदादिवदद्वैताव्याघातकत्वात् । प्रपञ्चस्याद्वैते
ब्रह्मणि कल्पितत्वाङ्गीकारात् । तदुक्तं सुरेश्वराचार्यैः- " अक्षमा भवतः
केयं साधकत्वप्रकल्पने । किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम् ॥" इति ।


> Regards
>
subbu

> --
> You received this message because you are subscribed to the Google Groups
> "advaitin" group.
> To unsubscribe from this group and stop receiving emails from it, send an
> email to advaitin+unsubscribe at googlegroups.com.
> To view this discussion on the web visit
> https://groups.google.com/d/msgid/advaitin/CAEs%2B%2BdMz1S78-S16Fk4_FeO_ySB%2B6BG_SXUNjDF%3DO9OB5m6Bog%40mail.gmail.com
> <https://groups.google.com/d/msgid/advaitin/CAEs%2B%2BdMz1S78-S16Fk4_FeO_ySB%2B6BG_SXUNjDF%3DO9OB5m6Bog%40mail.gmail.com?utm_medium=email&utm_source=footer>
> .
>


More information about the Advaita-l mailing list